अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥५४॥

Arjuna uvāca
sthitaprajñasya kā bhāṣā samādhisthasya keśava|
sthitadhīḥ kiṁ prabhāṣeta kimāsīta vrajeta kim||54||

 

Árjuna (árjunaḥ) sagte (uvāca):
 

 

 


श्रीभगवानुवाच
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥५५॥


Śrībhagavānuvāca
prajahāti yadā kāmānsarvānpārtha manogatān|
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate||55||

 

 

Der Erhabene (śrī) Bhagavān (bhagavān) sagte (uvāca):
 

Sie müssen Mitglied von Yoga Vidya Community - Forum für Yoga, Meditation und Ayurveda sein, um Kommentare hinzuzufügen.

Bei Yoga Vidya Community - Forum für Yoga, Meditation und Ayurveda dabei sein

Ich möchte eine E-Mail erhalten, wenn Antworten eingehen –