670 Shanti Mantras 4 Strophen schnell

Ansichten: 106
Kopiere den Einbettungscode dieses Videos
Power pur! Sukadev gibt Gas. Lausche der Rezitation der 4 Shanti Mantras in flotter Geschwindigkeit. In dieser Geschwindigkeit werden die Shanti Mantras häufig in indischen Ashrams rezitiert, und auch Swami Vishnu-devananda hat die Shanti Mantras so rezitiert, wenn er sie alleine sang. Zum Mitrezitieren nur geeignet, wenn du mit den Shanti Mantras schon vertraut bist. Aber du kannst die archaische Kraft dieser uralten Mantras stark spüren, die Kraft des Friedens in dir erfahren. Und du kannst mit diesen Shanti Mantras Friedenskraft in die ganze Welt schicken. Du findest den Text auf mein.yoga-vidya.de/profiles/blogs/shanti-mantras-shanti-mantras. Hier der Text: om om om / śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā / śaṃ na indro bhas-patiḥ śaṃ no viṣṇur uru-kramaḥ // namo brahmaṇe, namas te vāyo/ tvam eva pratyakṣaṃ brahmāsi / tvām eva pratyakṣaṃ brahma vadiṣyāmi, / taṃ vadiṣyāmi, satyaṃ vadiṣyāmi / tan mām avatu, tad vaktāram avatu, avatu mām, avatu vaktāram / oṃ śāntiḥ śāntiḥ śāntiḥ // // om / saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai / tejasvi nāv adhītam astu mā vidviṣāvahai / oṃ śāntiḥ śāntiḥ śāntiḥ . // // om / āpyāyantu mamāṅgāni vāk prāṇaś cakṣuḥ śrotram / atho balam indriyāṇi ca sarvāṇi / sarvaṃ brahmaupaniṣadam / māhaṃ brahma nirākuryāṃ mā mā brahma nirākarod / anirākaraṇam astv anirākaraṇaṃ me 'stu / tadātmani nirate / ya upaniṣatsu dharmāḥ te mayi santu te mayi santu / oṃ śāntiḥ śāntiḥ śāntiḥ. // // om / bhadraṃ karṇebhiḥ śṇuyāma devāḥ bhadraṃ paśyemākṣabhir yajatrāḥ / sthirair aṅgais tuṣṭuvāṃsas tanūbhiḥ vyaśema deva-hitaṃ yad āyuḥ // svasti na indro vddha-śravāḥ svasti naḥ pūṣā viśva-vedāḥ / svasti nas tārkṣyo ariṣṭa-nemiḥ svasti no bhas-patir dadhātu // om śāntiḥ śāntiḥ śāntiḥ // Du findest alle Shanti Mantras auch unter der Nummer 670 im Yoga Vidya Kirtanheft. Mehr Mantra Rezitationen und Kirtans auf yoga-vidya.de/de/service/blog/category/podcast/mantra/ und Mantra Videos.

Sie müssen Mitglied von Yoga Vidya Community - Forum für Yoga, Meditation und Ayurveda sein, um Kommentare hinzuzufügen.

Bei Yoga Vidya Community - Forum für Yoga, Meditation und Ayurveda dabei sein

E-Mail an mich, wenn Personen einen Kommentar hinterlassen –