670 Shanti Mantras 4 Strophen langsam

Ansichten: 163
Kopiere den Einbettungscode dieses Videos
Langsame Rezitation der 4 Shanti Mantras aus den Upanishaden, den klassischen indischen Jnana Yoga Schriften. Ideal zum Mitrezitieren, zum Lernen und Üben. Shanti Mantras gelten als Friedensnsmantras. Sie helfen, dass man eine Friedensenergie spürt, eine Friedensenergie mit sich selbst, mit anderen, mit der ganzen Welt. Shanti Mantras stammen aus den Veden, meist aus den Upanishaden. Bei Yoga Vidya werden gerne die 4 Shanti Mantras rezitiert, die auch von Swami Vishnu-devananda rezitiert wurden. Sie sind Teil der 10 Shanti Mantras, die im Sivananda Ashram Rishikesh täglich rezitiert werden, und auch im Shivalaya Retreatzentrum bei Yoga Vidya Bad Meinberg. Du findest den Text auf mein.yoga-vidya.de/profiles/blogs/shanti-mantras-shanti-mantras/. Hier der Text: om om om / śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā / śaṃ na indro bhas-patiḥ śaṃ no viṣṇur uru-kramaḥ // namo brahmaṇe, namas te vāyo/ tvam eva pratyakṣaṃ brahmāsi / tvām eva pratyakṣaṃ brahma vadiṣyāmi, / taṃ vadiṣyāmi, satyaṃ vadiṣyāmi / tan mām avatu, tad vaktāram avatu, avatu mām, avatu vaktāram / oṃ śāntiḥ śāntiḥ śāntiḥ // // om / saha nāv avatu / saha nau bhunaktu / saha vīryaṃ karavāvahai / tejasvi nāv adhītam astu mā vidviṣāvahai / oṃ śāntiḥ śāntiḥ śāntiḥ . // // om / āpyāyantu mamāṅgāni vāk prāṇaś cakṣuḥ śrotram / atho balam indriyāṇi ca sarvāṇi / sarvaṃ brahmaupaniṣadam / māhaṃ brahma nirākuryāṃ mā mā brahma nirākarod / anirākaraṇam astv anirākaraṇaṃ me 'stu / tadātmani nirate / ya upaniṣatsu dharmāḥ te mayi santu te mayi santu / oṃ śāntiḥ śāntiḥ śāntiḥ. // // om / bhadraṃ karṇebhiḥ śṇuyāma devāḥ bhadraṃ paśyemākṣabhir yajatrāḥ / sthirair aṅgais tuṣṭuvāṃsas tanūbhiḥ vyaśema deva-hitaṃ yad āyuḥ // svasti na indro vddha-śravāḥ svasti naḥ pūṣā viśva-vedāḥ / svasti nas tārkṣyo ariṣṭa-nemiḥ svasti no bhas-patir dadhātu // om śāntiḥ śāntiḥ śāntiḥ // Du findest alle Shanti Mantras auch unter der Nummer 670 im Yoga Vidya Kirtanheft. Mehr Mantra Rezitationen und Kirtans auf yoga-vidya.de/de/service/blog/category/podcast/mantra/ und Mantra Videos. Wir wünschen dir viel Freude beim Mitrezitieren und die Erfahrung ewigen Friedens.

Sie müssen Mitglied von Yoga Vidya Community - Forum für Yoga, Meditation und Ayurveda sein, um Kommentare hinzuzufügen.

Bei Yoga Vidya Community - Forum für Yoga, Meditation und Ayurveda dabei sein

E-Mail an mich, wenn Personen einen Kommentar hinterlassen –