- Vers
तत्र धौतिः
चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् ।
गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर् ग्रसेत् ।
पुनः प्रत्याहरेच् चैतद् उदितं धौतिकर्म तत् ॥२४॥
tatra dhautiḥ-
catur-aṅgula-vistāraṁ hasta-pañca-daśāyatam… gurūpadiṣṭa-mārgeṇa siktaṁ vastraṁ śanair graset… punaḥ pratyāharec caitad uditaṁ dhauti-karma tat
tatra : aus diesen (folgt nun); dhautiḥ : Dhauti; catur : vier; aṅgula : Finger; vistāraṁ : breit („die Breite habend von“); hasta : Ellen („Hand“ inklusive Unterarm, 1 Hasta ~ 46 cm); pañc