hyp-i-46-51 (1)

Padmasana, der Lotussitz in der Hatha Yoga Pradipika. Die Ausführung und subtile Wirkung dieser Asana.

  1. - 49. Vers
  2. Vers

अथ पद्मासनम्
वामोरूपरि दक्षिणं चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेत्
एतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥४६

atha padmāsanam-
vāmorūpari dakṣiṇaṁ ca caraṇaṁ saṁsthāpya vāmaṁ tathā
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṁ dṛḍham… aṅguṣṭhau hṛdaye nidhāya cibukaṁ nāsāgram ālok

Mehr lesen...