- Vers
अथ भद्रासनम्
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते ।
सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥५५॥
atha bhadrāsanam-
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet… savya-gulphaṁ tathā savye dakṣa-gulphaṁ tu dakṣiṇe
pārśva-pādau : die beiden (an den) Seiten (des Dammes befindlichen) Füße; ca : und; pāṇibhyāṁ : mit beiden Händen; dṛḍhaṁ : fest; baddhvā : verbindend, einschließend, umschließend; su-niścalam : völlig bewegungslos, ganz unbeweglich; bhadra-āsanaṁ : (die) glü