Mahābhārata 6.24 = Bhagavadgītā 2
oṃ śrī-paramātmane namaḥ |
atha dvitīyo 'dhyāyaḥ ||
|
saṃjaya uvāca |
| 1 | taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ |
| 2 | śrībhagavān uvāca |
| 2 | kutas tvā kaśmalam idaṃ viṣame samupasthitam anāryajuṣṭam asvargyam akīrtikaram arjuna |
| 3 | klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa |
| 4 | arjuna uvāca |
| 4 | kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana |
| 5 | gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṃ bhaikṣam apīha loke hatvārthakāmāṃs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān |
| 6 | na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ yān eva hatvā na jijīviṣāmas; te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ |
| 7 | kārpaṇyadoṣopahatasvabhāvaḥ; pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ yac chreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam |
| 8 | na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṃ; rājyaṃ surāṇām api cādhipatyam |
| 9 | saṃjaya uvāca |
| 9 | evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha |
| 10 | tam uvāca hṛṣīkeśaḥ prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṃ vacaḥ |
| 11 | śrībhagavān uvāca |
| 11 | aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ |
| 12 | na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param |
| 13 | dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā tathā dehāntaraprāptir dhīras tatra na muhyati |
| 14 | mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ āgamāpāyino 'nityās tāṃs titikṣasva bhārata |
| 15 | yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate |
| 16 | nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ |
| 17 | avināśi tu tad viddhi yena sarvam idaṃ tatam vināśam avyayasyāsya na kaś cit kartum arhati |
| 18 | antavanta ime dehā nityasyoktāḥ śarīriṇaḥ anāśino 'prameyasya tasmād yudhyasva bhārata |
| 19 | ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate |
| 20 | na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre |
| 21 | vedāvināśinaṃ nityaṃ ya enam ajam avyayam kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam |
| 22 | vāsāṃsi jīrṇāni yathā vihāya; navāni gṛhṇāti naro 'parāṇi tathā śarīrāṇi vihāya jīrṇāny; anyāni saṃyāti navāni dehī |
| 23 | nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ na cainaṃ kledayanty āpo na śoṣayati mārutaḥ |
| 24 | acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ |
| 25 | avyakto 'yam acintyo 'yam avikāryo 'yam ucyate tasmād evaṃ viditvainaṃ nānuśocitum arhasi |
| 26 | atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam tathāpi tvaṃ mahābāho nainaṃ śocitum arhasi |
| 27 | jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca tasmād aparihārye 'rthe na tvaṃ śocitum arhasi |
| 28 | avyaktādīni bhūtāni vyaktamadhyāni bhārata avyaktanidhanāny eva tatra kā paridevanā |
| 29 | āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ āścaryavac cainam anyaḥ śṛṇoti; śrutvāpy enaṃ veda na caiva kaś cit |
| 30 | dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi |
| 31 | svadharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate |
| 32 | yadṛcchayā copapannaṃ svargadvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam |
| 33 | atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi |
| 34 | akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām saṃbhāvitasya cākīrtir maraṇād atiricyate |
| 35 | bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam |
| 36 | avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim |
| 37 | hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ |
| 38 | sukhaduḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi |
| 39 | eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi |
| 40 | nehābhikramanāśo 'sti pratyavāyo na vidyate svalpam apy asya dharmasya trāyate mahato bhayāt |
| 41 | vyavasāyātmikā buddhir ekeha kurunandana bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām |
| 42 | yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ vedavādaratāḥ pārtha nānyad astīti vādinaḥ |
| 43 | kāmātmānaḥ svargaparā janmakarmaphalapradām kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati |
| 44 | bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate |
| 45 | traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna nirdvaṃdvo nityasattvastho niryogakṣema ātmavān |
| 46 | yāvān artha udapāne sarvataḥ saṃplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ |
| 47 | karmaṇy evādhikāras te mā phaleṣu kadā cana mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi |
| 48 | yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate |
| 49 | dūreṇa hy avaraṃ karma buddhiyogād dhanaṃjaya buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ |
| 50 | buddhiyukto jahātīha ubhe sukṛtaduṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam |
| 51 | karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam |
| 52 | yadā te mohakalilaṃ buddhir vyatitariṣyati tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca |
| 53 | śrutivipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi |
| 54 | arjuna uvāca |
| 54 | sthitaprajñasya kā bhāṣā samādhisthasya keśava sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim |
| 55 | śrībhagavān uvāca |
| 55 | prajahāti yadā kāmān sarvān pārtha manogatān ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate |
| 56 | duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ vītarāgabhayakrodhaḥ sthitadhīr munir ucyate |
| 57 | yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā |
| 58 | yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā |
| 59 | viṣayā vinivartante nirāhārasya dehinaḥ rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate |
| 60 | yatato hy api kaunteya puruṣasya vipaścitaḥ indriyāṇi pramāthīni haranti prasabhaṃ manaḥ |
| 61 | tāni sarvāṇi saṃyamya yukta āsīta matparaḥ vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā |
| 62 | dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate |
| 63 | krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati |
| 64 | rāgadveṣaviyuktais tu viṣayān indriyaiś caran ātmavaśyair vidheyātmā prasādam adhigacchati |
| 65 | prasāde sarvaduḥkhānāṃ hānir asyopajāyate prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate |
| 66 | nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham |
| 67 | indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate tad asya harati prajñāṃ vāyur nāvam ivāmbhasi |
| 68 | tasmād yasya mahābāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā |
| 69 | yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ |
| 70 | āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat tadvat kāmā yaṃ praviśanti sarve; sa śāntim āpnoti na kāmakāmī |
| 71 | vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ nirmamo nirahaṃkāraḥ sa śāntim adhigacchati |
| 72 | eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati
sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati |
Antworten