Mahābhārata 6.23 = Bhagavadgītā 1
atha prathamo'dhyāyaḥ
oṃ śrīparamātmano namaḥ
atha vitīyo'dhyāyaḥ
dhṛtarāṣṭra uvāca |
|
| 1 | dharmakṣetre kurukṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya |
| 2 | saṃjaya uvāca |
| 2 | dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ācāryam upasaṃgamya rājā vacanam abravīt |
| 3 | paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā |
| 4 | atra śūrā maheṣvāsā bhīmārjunasamā yudhi yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ |
| 5 | dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca narapuṃgavaḥ |
| 6 | yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahārathāḥ |
| 7 | asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te |
| 8 | bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃjayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca |
| 9 | anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ |
| 10 | aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam |
| 11 | ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi |
| 12 | tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān |
| 13 | tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ sahasaivābhyahanyanta sa śabdas tumulo 'bhavat |
| 14 | tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ |
| 15 | pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ |
| 16 | anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau |
| 17 | kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ |
| 18 | drupado draupadeyāś ca sarvaśaḥ pṛthivīpate saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak |
| 19 | sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan |
| 20 | atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ |
| 21 | hṛṣīkeśaṃ tadā vākyam idam āha mahīpate senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta |
| 22 | yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān kair mayā saha yoddhavyam asmin raṇasamudyame |
| 23 | yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ |
| 24 | evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam |
| 25 | bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām uvāca pārtha paśyaitān samavetān kurūn iti |
| 26 | tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā |
| 27 | śvaśurān suhṛdaś caiva senayor ubhayor api tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān |
| 28 | kṛpayā parayāviṣṭo viṣīdann idam abravīt dṛṣṭvemān svajanān kṛṣṇa yuyutsūn samavasthitān |
| 29 | sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati vepathuś ca śarīre me romaharṣaś ca jāyate |
| 30 | gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ |
| 31 | nimittāni ca paśyāmi viparītāni keśava na ca śreyo 'nupaśyāmi hatvā svajanam āhave |
| 32 | na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca kiṃ no rājyena govinda kiṃ bhogair jīvitena vā |
| 33 | yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca |
| 34 | ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā |
| 35 | etān na hantum icchāmi ghnato 'pi madhusūdana api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte |
| 36 | nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana pāpam evāśrayed asmān hatvaitān ātatāyinaḥ |
| 37 | tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava |
| 38 | yady apy ete na paśyanti lobhopahatacetasaḥ kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam |
| 39 | kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana |
| 40 | kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta |
| 41 | adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ |
| 42 | saṃkaro narakāyaiva kulaghnānāṃ kulasya ca patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ |
| 43 | doṣair etaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ |
| 44 | utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana narake niyataṃ vāso bhavatīty anuśuśruma |
| 45 | aho bata mahat pāpaṃ kartuṃ vyavasitā vayam yad rājyasukhalobhena hantuṃ svajanam udyatāḥ |
| 46 | yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet |
| 47 | evam uktvārjunaḥ saṃkhye rathopastha upāviśat
oṃ tadsatiti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde 'rjunaviṣādayogo nāma dvitīyo'dhyāyaḥ
|
Antworten