Nirvanashatakam with Vishwanath

Ansichten: 172
Kopiere den Einbettungscode dieses Videos
The Nirvanashatakam, the six educational verses to freedom or nirvana by Shankara (also Sankara or Shree Shankaracharya). Performed by Vishwanath at the Yoga...

Sie müssen Mitglied von Yoga Vidya Community - Forum für Yoga, Meditation und Ayurveda sein, um Kommentare hinzuzufügen.

Bei Yoga Vidya Community - Forum für Yoga, Meditation und Ayurveda dabei sein

Kommentare

  • Mano Buddhy Ahamkāra
    Chittāni Nāham
    Na Cha Shrotrajihve
    Na Cha Ghrānanetre
    Na Cha Vyoma Bhūmir
    Na Tejo Na Vāyuh
    Chidānanda Rūpah
    Shivoham Shivoham
    Sacchidānanda Rūpah
    Shivoham Shivoham

    Na Cha Prānasangne
    Na Vai Panchavāyuh
    Na Vā Saptadhātur
    Na Vā Panchakoshah
    Na Vāk Pānipādau
    Na Chopasthapāyū
    Chidānanda Rūpah
    Shivoham Shivoham
    Sacchidānanda ...

    Na Me Rāgadweshau
    Na Me Lobhamohau
    Mado Naiva Me Naiva
    Mātsaryabhāvah
    Na Dharmo Na Chārtho
    Na Kāmo Na Mokshah
    Chidānanda Rūpah
    Shivoham Shivoham
    Sacchidānanda ...

    Na Punyam Na Pāpam
    Na Saukhyam Na Dukham
    Na Mantro Na Tīrtham
    Na Vedā Na Yagnah
    Aham Bhojanam Naiva
    Bhojyam Na Bhoktā
    Chidānanda Rūpah
    Shivoham Shivoham
    Sacchidānanda ...

    Na Me Mrutyushankā
    Na Me Jātibhedah
    Pitā Naiva Me Naiva
    Mātā Cha Janmah
    Na Bandhur Na Mitram
    Gurur Naiva Shishyah
    Chidānanda Rūpah
    Shivoham Shivoham
    Sacchidānanda ...

    Aham Nirvikalpo Nirākāra Rūpo
    Vibhutvāchcha Sarvatra
    Sarvendriyānām
    Sadā Me Samatvam
    Na Muktir Na Bandhah
    Chidānanda Rūpah
    Shivoham Shivoham
    Sacchidānanda ...


  • Eine superschöne Version des Nirvanashatakams von Vishvanath,
    vielen herzlichen Dank dafür:-)))
    Es ist eines meiner Lieblingsmantras,
    Om Shanti und lichtvolle Grüsse von Ramani

Diese Antwort wurde entfernt.
E-Mail an mich, wenn Personen einen Kommentar hinterlassen –