Alle Diskussionen (58)

Sortieren nach

Die Namen der Āsana-s (1) Die vierzehn Āsana-s der Hṛṣīkeśa-Grundreihe [work in progress]

 

Rishikesh, Tempel am Ufer des Ganges
 
ऋषिकेश Hṛṣīkeśa Tempel am Ufer des Ganges

 

 

 

आसन āsana n. [das (!) āsana Stellung] pl. आसनानि āsanāni

1 • शीर्षासन - śīrṣāsana Kopfsstand (śīrṣa Kopf)

2 • सर्वाङ्गासन - sarvāṅgāsana [wörtl. Ganz-Körper-Stellung] Schulterstand (sárva ganz) (áṅga

Mehr lesen...
0 Antworten

महावाक्यानि mahāvākyāni - große Aussprüche in ihrem Kontext (1) सोऽहम् so'ham [work in progress]

professionelles Layout und überarbeitete Fassung http://knol.google.com/k/joern-gruber-de-alias-yognandin/-/3779atc76bw44/37#view

सोऽहम् so'ham बृहदारण्यक उपनिषद् bṛhadāraṇyaka upaniṣad 1.4.1 आत्मैवेदम् अग्र आसीत् पुरुषविधः | सोऽनुवीक्ष्य नान

Mehr lesen...
0 Antworten

भ्रामरी bhrāmarī हठयोगप्रदीपिका haṭhayogapradīpikā 2.68 [Auszug]

Svātmārāma vollständiger Text und professionneles Layout (farbig mit Bildern und videos) http://knol.google.com/k/joern-gruber-de-alias-yognandin/-/3779atc76bw44/33#view हठयोगप्रदीपिका haṭhayogapradīpikā (15. Jahrhundert) Autor: नाथयोगिन् चिन

Mehr lesen...
0 Antworten

Sanskrit Kardinalzahlen ० शून्य śūnya - ३० त्रिंशत् triṃśat (0-30)

० शून्य śūnya0 n. १ एक eka1 ११ एकादश ekādaśa11 २१ एकविंशति ekaviṃśati21 २ द्वि dvi2 १२ द्वादश dvādaśa12 २१ द्वाविंशति dvāviṃśati22 ३ त्रि tri3 १३ त्रयोदश trayodaśa13 २३ त्रयोविंशति trayoviṃśati23 ४ चतुर् catur4 १४ चतुर्दश caturdaśa14 २४ चतुर्विंश

Mehr lesen...
0 Antworten

Sanskrit-Aphorismen (5) [work in progress]

कामदेव Kāmadeva नास्ति कामसमो व्याधिर् / नास्ति मोहसमो रिपुः । नास्ति क्रोधसमो वह्निर् / नास्ति ज्ञानसमंसुखम् ॥ nāsti kāmasamovyādhir / nāsti mohasamo ripuḥ । nāsti krodhasamovahnir / nāsti jñānasamaṃ sukham ॥ na+asti → nāsti । vyādhiḥ+nāsti →

Mehr lesen...
0 Antworten

Sanskrit-Aphorismen (4) [work in progress]

येन येन च वातेन वारिदो वारि मुञ्चति । तेन तेन च वातेन छत्रं वहति पण्डितः ॥१॥ yena yena ca vātena vāridovāri muñcati tena tena ca vātena chattraṃ vahati paṇḍitaḥ [Wort für Wort] Mit welchem Wind die Wolke Wasser (frei)lässt, mit dem Wind trägt der

Mehr lesen...
0 Antworten

Sanskrit-Aphorismen (3) [work in progress]

Śaṅkara Vivekacūḍāmaṇi (1) विवेकचूडामणिः वाग्वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम् वैदुष्यं विदुषां तद्वद्भुक्तये न तु मुक्तये II vivekacūḍāmaṇiḥ (nom. sg.) vāgvaikharī śabdajharī śāstravyākhyānakauśalam vaiduṣyaṃ viduṣāṃ tadvadbhuktaye na tu mukta

Mehr lesen...
0 Antworten

सुभाषितानि subhāṣitāni - Sanskrit-Aphorismen (2)

Frage: wie erlangt man Wissen? Antwort: नारदपुराणम् गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्याह्यन्यथा नोपपद्यते ॥ Nāradapurāṇa (1.50.235) guruśuśrūṣayā vidyā puṣkalena dhanena vā / athavā vidyayā vidyā hyanyathā nopapadyate //

Mehr lesen...
0 Antworten